(o) Damayant tu rūpeṇa vapuṣā ca lokeṣu yaśaḥ prāpa.r vapus yaśas tu ca tu ca tu carūpeṇa vapuṣā Damayant pra-āp- yaśas rūpa vapus rūpa- n.,, ( r) vap



Similar documents
I

Color MultiWriter 9900C/9800C ユーザーズマニュアル

(i)

CRA3689A

* * * ** ** ** * ** * ** * ** * ** * ** ** * * ** * ** *** **** * ** * * * ** * * ** *** **** * * * * * * * * * * ** * * ** * ** ix

untitled

学習内容と日常生活との関連性の研究-まえがき・概要・目次

困ったときのQ&A

困ったときのQ&A

29 5 v 2000 vi


数の話おまけ




ii

ル札幌市公式ホームページガイドライン

NOWPAP

『保守の比較政治学』

橡tsukii.PDF

目次情報

Step2 入門

年報2013年度

Microsoft Word - 51プログラム名簿目次070913w.doc

revival rebirth i tataḥ satyavataḥ kāyāt pāśa-baddhaṃ vaśaṃ gatam / aṅguṣṭha-mātraṃ puruṣaṃ niścakarṣa yamo balāt //16// tataḥsamuddhṛta-prāṇaṃ gata-ś

Javaと.NET

橡shiraishi.PDF

01_SWGuide_V8.50.fm

ITR Market View:ECサイト構築/決済代行/CMS/SMS送信市場2018目次

横03-土居.indd

レーザビームプリンタ Satera ユーザーズガイド

ii

™…

36 th IChO : - 3 ( ) , G O O D L U C K final 1

1 1 H Li Be Na M g B A l C S i N P O S F He N Cl A e K Ca S c T i V C Mn Fe Co Ni Cu Zn Ga Ge As Se B K Rb S Y Z Nb Mo Tc Ru Rh Pd Ag Cd In Sn Sb T e

SPP24_Program_WOC(J)-15

03J_sources.key


01_31窶愴胆1窶窶ー窶慊イfiツ。01-16

Microsoft Word - DAI THUA 100 PHAP _hoan chinh_.doc


Cain & Abel

高2SL高1HL 文法後期後半_テキスト-0108.indd

パソコン機能ガイド

パソコン機能ガイド

ユーザーズガイド

リファレンス

What s your name? Help me carry the baggage, please. politeness What s your name? Help me carry the baggage, please. iii


.,.,..,? 2.,.?.,...,...,.,.,.,.,,..,..,,.,,.,.,..,..,....,.,.,.,?,...,,.... Dr.Hener, i

2004年度日本経団連規制改革要望

004139 医用画像‐27‐3/★追悼文‐27‐3‐0 松本様

C. S2 X D. E.. (1) X S1 10 S2 X+S1 3 X+S S1S2 X+S1+S2 X S1 X+S S X+S2 X A. S1 2 a. b. c. d. e. 2


困ったときのQ&A


OFISTAR H7000ファクス編(2版 )

*-ga, *-ti, *-ma *-ga *-ti *-ma 2003a 2003b *-ga *-ti *-ma *-ga *-ti *-ma *-ga -no *-Ga *-nga *-ga wen wen-no *-ga ʔ- myan- ʔ-myan lwê- t-lwê t- *-ti

I

WinXPBook.indb

-2-

72 はじめに 論文(査読論文)永禄三年の車争い図屏風The Screen Painting Confrontation of Carriages Produced in the Third Year of Eiroku(1560) Yoshiyuki TAKAMATSU


II

はしがき・目次・事例目次・凡例.indd

finalゲーム調査報告書_目次_本編.PDF

RN201602_cs5_0122.indd

< D8291BA2E706466>

<4D F736F F F696E74202D CEA8D758DC E396BC8E8C F92758E8C81458C E8C81458F9593AE8E8C>

vi アハ ート2 アハ ート3 アハ ート4 アハ ート5 アハ ート6 アハ ート7 アハ ート8 アハ ート9 アハ ート10 アハ ート11 アハ ート12 アハ ート13 アハ ート14 アハ ート15 アハ ート16 アハ ート17 アハ ート18 アハ ート19 アハ ート20 アハ

活用ガイド (ソフトウェア編)


FFD.fm

1 ( 8:12) Eccles. 1:8 2 2

C ontents VI VII

open / window / I / shall / the? something / want / drink / I / to the way / you / tell / the library / would / to / me


Mục lục Lời mở đầu 1 1 Ba loại tai nạn lao động thường xảy ra trong khi hàn 2 2 Những công việc nhiều tai nạn gây tử vong 2 3 Tai họa và các nghi vấn

TRƯỜNG ĐẠI HỌC SƯ PHẠM TP. HỒ CHÍ MINH ĐÀO DUY TÙNG TỪ NGỮ HÁN VIỆT TRONG CA DAO NAM BỘ Chuyên ngành: NGÔN NGỮ HỌC Mã số: LUẬ

橡6.プログラム.doc


15 5 8

fracture i ii iii 74

untitled

LCC LCC LCC i LCC ii iii LCC iv v EC vi vii LCC LCC LCC ASEAN viii ASEAN LCC ix ASEAN LCC LCC LCC LCC x LCC

Program.PDF

SC-85X2取説


<4D F736F F F696E74202D C835B B E B8CDD8AB B83685D>

鹿大広報149号

S32




144 立 教 アメリカン スタディーズ The Hours


KIC_slides.key

CONTENTS Public relations brochure of Higashikawa May No.751 2

エクセルカバー入稿用.indd

ITR Market View:アイデンティティ/アクセス管理市場2018目次

Transcription:

ru pa vapus. -

(o) Damayant tu rūpeṇa vapuṣā ca lokeṣu yaśaḥ prāpa.r vapus yaśas tu ca tu ca tu carūpeṇa vapuṣā Damayant pra-āp- yaśas rūpa vapus rūpa- n.,, ( r) vapus- n. ( r) ( ) (rūpa) (vapus) (loka) (yaśas) r

rūpa vapus (o) rūpa vapus (o) rūpa vapus rūpa vapus

(śar rin/dehin)(śar ra/ deha/kā ya) (aṅga/gātra) (oi) sa yadā hasta-pāda-jihvā-ghrāṇa-karṇa-nitamba-ādibhir aṅgair upetas tadā śar raṃ iti saṃjñāṃ labhate / tac ca ṣaḍ-aṅgaṃ --- śākhāś catasro, madhyaṃ pañcamaṃ, ṣaṣṭhaṃ śira iti // //(Ss - - :p. ) ( ) (śar ra) (madhya)(śiras) (oii) tatra^ayaṃ śar rasya^aṅga-vibhāgaḥ; tad yathā --- dvau bāhū, dve sakthin, śirogr vam, antarādhiḥ, iti ṣaḍ-aṅgam aṅgam // //(Cs - - :p. ) ( ) (antarādhi) (anavadya-aṅg /sarvaanavadya) rūpa vapus

rūpa vapus rūpa vapus (o) (i) (i) damayant tu rūpeṇa tejasā yaśasāśriyā / saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā // // (Mbh - - ) ( a) ( b) iii ( c) ( d) Damayant with her beauty, with her brilliance, brightness, grace, Through the worlds unrivalled glory won the slender-waisted maid. (Milman/MW,p.,ll. - ) ( e) Slim-waisted Damayant won fame in all the worlds for comeliness, luster, and good name, beauty and lovableness.(buitenen,ii,p. )

( f) Die anmutig Damayant aber wurde berühmt unter den Menschen wegen ihrere Schönheit und ihres Glanzes, wegen ihres Ansehens, ihrer hoheitsvollen Wurde und ihres Gluckes.(Wezler,p.,ll. - ) ( g)but fair-waisted Damayant obtained fame among people by reason of her beauty, splendor, glory, magnificience, and charm.(ford Jr.[],p. ) ( h)but Damayanti of splender waist, obtained celebrity all ever the world in beauty and brightness and in good name, luck and glory.(dutt,ii,p. ) ( i) Fair-waisted D. won fame among men by her beauty, majesty, fame, grace, and comeliness. (Lanman,p. ) ( j) ( & ) ( k) ( ) Lanman Lanman (i) ( i)reprehensible tautology. Lanman yaśas

yaśas brightness glory(milman/mw) ( ) Damayant prāpa rū pa vapus rū pa rū pa vapus (i, ) damayant tu rū peṇa tejasā vapuṣā śriyā / saubhāgyena ca lokeṣu yaśaḥ prāpa sumadhyamā // // (Mbh[S] - - ) Lanman yaśas yaśas vapus(, ) (, )

Stenzlerr Stenzlerr Stenzlerr Gonda rū pa vapus (o) rū pa vapus rū pa vapus (ii) rū pa(rū pavat) rū pa

Dutt Buitenen handsome rū pavat rū pa rūpavat rū pa vapus (ii) ās d rājā nalo nāma v rasena-suto bal / upapanno guṇair iṣṭai rū pavān aśva-kovidaḥ //(Mbh - - ) ( a) ( b) iii ( c) There was a heroic king, named Nala the son of Virasena. He was possessed of desirable attainments, handsome and well-acquainted with the management of horses.(dutt,ii,p. ) ( d) There was a king by the name of Nala, the mighty son of Virasena, endowed with all good virtues, handsome and a connoisseur of horses,...(buitenen,ii,p. )

(balin) (iii) (iii) alubdho matimān hr mān kṣamāvān rūpavān bal / vapuṣmān mānakṛd v raḥ priyaḥ satya-parāyaṇaḥ // //(Mbh - - ) ( ) vii rūpavat vapuṣmat rū pa vapus (i) vapus (i, ) (o) rū pa vapus rū pa vapus (i) (i, ) (i) (o) (i, ) (i) (i)(i, ) (sumadhyama) vapus

(iv) dadarśa tatra vaidarbh ṃ sakh gaṇa-samāvṛtāṃ / ded pyamānāṃ vapuṣā śriyā ca vara-varṇin ṃ // // at va sukumāra-aṅg ṃtanu-madhyāṃ sulocanām / ākṣipant m iva ca bhāḥ śaśinaḥ svena tejasā // //(Mbh - -) ( a) iii ( b) (varavarṇin ) (vapus)(śr ) (ded pyamāna) (iv)(vapus)(rū pa) (varṇa) vapus(aṅga)(madhya) (locana) vapus rū pa (v) tathā^eva vedyāṃ kṛṣṇā^api jajñe tejasvin śubhā / vibhrājamānā vapuṣā bibhrat rū pam uttamam // //(Mbh I- - ) ( ) i (v) vapus rū pa vapus rū pa (vi) vibhrājamānāṃ vapuṣā tapasā ca damena ca /

rū pa-yauvana-sampannām ity uvāca mah -patiḥ // // (Mbh I- - ) ( ) i vapus rū pa (vii) sa kadācin mahā-rāja dadarśa parama-striyam / jājvalyamānāṃ vapuṣā sākṣāt padmām iva śriyam // // sarva-anavadyāṃ sudat ṃ divya-ābharaṇa-bhūṣitām / sūkṣma-ambara-dharām ekāṃ padma-udara-sama-prabhām // // tāṃ dṛṣṭvā hṛṣṭa-romā^abhūd vismito rūpa-sampadā / pibann iva ca netrābhyāṃ na^atṛpyata nara-adhipaḥ // // (Mbh I- -) ( ) ( i ) (vapus) (rū pa) (viii) yadi putraḥ pradātavyo mayā kṣipram akālikam / virūpatāṃ me sahatām etad asyāḥ paraṃ vratam // // yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ / adya^eva garbhaṃ kausalyā viśiṣṭaṃ pratipadyatām // //(Mbh - -) ( a)

( i ) ( b) (virūpatā) (rūpa) (vapus) rūpa vapus rūpa vapus (rūpa) (vapus) rūpa vapus (ix) vapus rūpa (ix) subhadrāṃ tvaramāṇaś ca rakta-kauśeya-vāsasam / pārthaḥ prasthāpayāmāsa kṛtvā gopālikā-vapuh.// // sā^adhikaṃ tena rū peṇa śobhamānā yaśasvin / bhavanaṃ śreṣṭham āsādya v ra-patn vara-aṅganā / vavande pṛthu-tāmra-akṣ pṛthāṃ bhadrā yaśasvin // //(Mbh I- -) ( a) ii

( b) (gopālikā-vapus) (rū pa) (śubh-) (vii) vapus jval-, d p-, bhrāj- gopālikā-rū pagopālikā-vapus (veṣa) (tāpasa-veṣa) tāpasa-rū pa (x) tato maṇḍūka-rāṭ tāpasa-veṣa-dhār rājānam abhyagacchat // //(Mbh - - ) ( ) iv rūpa vapus rū pa vapus (xi) tvayā bhūmih purā naṣṭā samudrāt puskara- kṣaṇa // vārāham rūpam āsthāya jagad-arthe samuddhṛtā // // ādi-daityo mahā-v ryo hiraṇyakaśipus tvayā / nārasiṃhaṃ vapuh kṛtvā sūditaḥ puruṣa-uttama // // avadhyaḥ sarva-bhūtānāṃ baliś ca^api mahā-asuraḥ /

vāmanaṃ vapur āśritya trailokyād bhraṃśitas tvayā // //(Mbh - -) ( ) ( iii ) (rūpa) (vapus) (vapus) rūpa vapus rūpa rūpa rūpa rūpa vapus (xii) atha dāśarathir v ro rāmo nāma mahā-balaḥ / viṣṇur mānuṣa-rū peṇa cacāra vasu-dhām imām // //(Mbh - - ) ( ) iii - rūpa vapus (xiii) yamaś ca mṛtyunā sārdhaṃ sarvataḥ parivāritaḥ / ghorair vyādhi-śatair yāti ghora-rūpa-vapus tathā // //(Mbh - - ) ( a) iv ( b) Yama, along with Death in a gruesome shape, went surrounded on all sides

by hundreds of grisly diseases.(buitenen,iii,p. ) ( c) (rūpa) (vapus) rūpa vapus rūpa-vapus rūpa vapus Buitenen shaperūpa vapus (ghora)(rūpa) (vapus) Dutt (xiii) ghora-rūpa-vapus divya-rūpa-vapur-dhara rūpa vapus (xiv) tataḥ kadācid deva-indro divya-rūpa-vapur-dharaḥ /{Bh} idam antaram ity evaṃ tato^abhyagād atha^āśramam // // [evam abhyagāt tam atha^āśramam] rūpam apratimaṃ kṛtvā lobhan yaṃ jana-adhipa / darśan yatamo bhūtvā praviveśa tam āśramam // //(Mbh X - - ) ( a) One day the king of the celestials assuming a form of divine beauty, came to the hermitage of the Rishi, thinking that the opportunity he had been expecting had at last come.//indeed, O king, having assumed a form peerless in beauty and highly agreeable to look at, Indra entered the ascetic s asylum. (Dutt,ix,p. ) ( b) (rūpa) (vapus) (āśrama) (lobhan ya) (apratima) (rū pa)(kṛtvā) (darśan yatama)(bhū tvā)

(ix) rū pa vapus rū pa vapus vapus (d p-) (ix) rū pa (śubh-) (xv) kir ṭa-kaustubha-dharaṃ p ta-kauśeya-vāsasam / d pyamānaṃ śriyā rājaṃs tejasā vapuṣā tathā / sahasra-sūrya-pratimam adbhuta-upama-darśanam //(Mbh - - ) ( a) iv ( b) (vapus) (d pyamāna) (adbhuta) (upama) (darśana) (xvi) (śubh-) rū pa vapus (śubha) (mukha)(śubh-) (śubha-ānana) śubha-ānanā śubhā śobhanā

(xvi) rūpavat vapuṣmatākāravat ākāravat bāhu rū pavat vapuṣmat ākṛti (xvi) tatra sma p nā dṛśyante bāhavaḥ parigha-upamāḥ / ākāravantaḥ suślakṣṇāḥ pañcaś rṣā iva^uragāḥ // // sukeśāntāni cārūṇi sunāsāni śubhāni ca / mukhāni rājñāṃ śobhante nakṣatrāṇi yathā divi // // damayant tato raṅgaṃ praviveśa śubha-ānanā / muṣṇant prabhayā rājñāṃ cakṣūṃṣi ca manāṃsi ca // // tasyā gātreṣu patitā teṣāṃ dṛṣṭir mahā-ātmanām / tatra tatra^eva saktā^abhūn na cacāla ca paśyatām // //(Mbh - - ) ( a) iii ( b) (tatra) (p na) (parigha-upama) (ākāravat) (suślakṣṇa)(pañca-ś rṣa) (uraga) (bāhu) (sma dṛśyante) (sukeśānta)(cāru) (sunāsa)(ca) (śubha) (rājan) (mukha)(div) (nakṣatra) (śobhante) (tatas) (śubha) (ānana)(prabhā) (rājan)(cakṣus) (manas) (muṣnat)

(raṅga) (praviveśa) (gātra)(patita) (paśyat) (mahā-atman)(dṛṣṭi) (tatra tatra^eva)(sakta) (abhūt) (cacāla) (na) (xvii) ( a) (śubhaānana)(vapus)(vi-bhrāj-)(vyavardhata) (śubha) (śikhā) rū pa (xvii) sā tatra jajñe subhagā vidyut saudāman yathā / vibhrājamānā vapusā vyavardhata śubha-ānanā // // jāta-mātrāṃ ca tāṃ dṛṣṭvā vaidarbhaḥ pṛthiv -patiḥ / praharṣeṇa dvijātibhyo nyavedayata bhārata // // abhyanandanta tāṃ sarve brāhmaṇā vasudhā-adhipa / lopāmudrā^iti tasyāś ca cakrire nāma te dvijāḥ // // vavṛdhe sā mahā-rāja bibhrat rūpam uttamam / apsv iva^utpalin ś ghram agner iva śikhā śubhā // //(Mbh - -) ( a) iii ( b) (subhaga) (tatra) (jajñe) (saudhāmana) (vidyut)(yathā) (vapus) (vibhrājamāna)(śubha-ānana) (vyavardhata) ( ) (mahā-rāja) (uttama) (rū pa)(bibhrat)

(s ghram) (vavṛdhe) (utpalin ) (iva) (agni)(śubha) (śikhā)(iva) ( ) (xviii) hiraṇya-may nāṃ madhyasthaṃ kadal nāṃ mahā-dyutim / d pyamānaṃ sva-vapuṣā arciṣmantam iva^analam // //(Mbh - - ) ( ) iii (xix) araje vāsas rakte vaṣānaḥ pāvaka-ātmajaḥ / bhāti d pta-vapuḥ śriimān rakta-abhrābhyām iva^amśumān // //(Mbh - - ) ( ) iv (xx) pūjitas tava putraiś ca sarva-yodhaiś ca bhārata / vapuṣā pratijajvāla madhya-ahna^iva bhāskaraḥ // //(Mbh - - ) ( ) vii (xxi) d pyamānena vapuṣā rathena^āditya-varcasā / tādṛśena^eva rāja-indra yādṛśena ghaṭotkacaḥ // //(Mbh - - ) ( ) vii (xvii)(xviii)(xix)(xx)(xxi)vapus d p- jval- bhrāj- (kāma-rūpa) kāma-rūpin (xxii)(xxiii) (xxii) vairū pyaṃ ca na te dehe kāma-rū pa-dharas tathā / bhaviṣyasi raṇe ar ṇāṃ vijetā^asi na samśayaḥ // //(Mbh - - )

( a) iv ( b) (deha) (vairūpya) (kāma-rūpa) (dhara) (xxiii) daśa-gr vas tu daityānāṃ devānāṃ ca bala-utkaṭaḥ / ākramya ratnāny aharat kāma-rūp vihaṃgamaḥ // // (Mbh - - ) ( a) iv ( b) (xxiv) tataḥ saṃk rtyamāneṣu rājñāṃ nāmasu bhārata / dadarśa bhaim puruṣān pañca tulya-ākṛt n iva // // tān saṃlakṣya tataḥ sarvān nirviśeṣa-ākṛt n sthitān / saṃdeśād atha vaidharbh na abhyajānān nalaṃ nṛpam / yaṃ yaṃ hi dadṛśe teṣāṃ taṃ taṃ mene nalaṃ nṛpam // //(Mbh - -) ( a) iii ( b)

(ākṛti) (iva) (rūpa) (xxv) (xxv) svaṃ ca^eva rūpaṃ puṣyantu loka-pālāḥ [m]aheśvarāḥ / yathā^aham abhijān yāṃ puṇya-ślokaṃ nara-adhipam // //(Mbh - - ) ( a) iii ( b) (rūpa) rūpa (xxvi) tataḥ saṃkhyātum ārabdham adaśad daśame pade / tasya daṣṭasya tad rūpaṃ kṣipram antaradh yata // // sa dṛṣṭvā vismitas tasthāv ātmānaṃ vikṛtaṃ nalaḥ / svarūpa-dhāriṇaṃ nāgaṃ dadarśa ca mah patiḥ // // tataḥ karkoṭako nāgaḥ sāntvayan nalam abrav t / mayā te antarhitaṃ rūpaṃ na tvā vidyur janā iti // //... svarūpaṃ ca yadā draṣṭum icchethās tvaṃ nara-adhipa / saṃsmartavyas tadā te^ahaṃ vāsaś ca^idaṃ nivāsayeḥ // //(Mbh - -, ) ( a) iii -

( b) (rūpa) (antaradh yata)(vikṛta) (ātman) (svarūpa) (rūpa) (antarhita) (svarūpa) rūpa svarūpa (xxvii) damayant tu tat śrutvā puṇya-ślokasya ceṣṭitam / amanyata nalaṃ prāptaṃ karma-ceṣṭa-abhisūcitam // // sā śaṅkamānā bhartāraṃ nalaṃ bāhuka-rū piṇam / keśin ṃślakṣṇayā vācā rudat punar abrav t // //(Mbh - -) ( a) iii - ( b) (puṇya-śloka) (prā pta) (bāhuka-rūpin) rūpa vapus (xxviii)(xxix)(xxx) rūpa vapus

(su-sūkṣma rūpa) (sūkṣma-rūpa-)(aṇu-mātra vapus)(sva vapus) vapusrūpa (apaśyat) (dṛṣṭvā) rūpa vapus vapus (xxviii) padmasya bhittvā nālaṃ ca viveśa sahitā tayā / visa-tantu praviṣṭaṃ ca tatra apaśyat śatakratum // // taṃ dṛṣṭvā ca su-sūkṣtmeṇa rū peṇa^avasthitaṃ prabhum / sūkṣma-rūpa-dharā dev babhūva^upaśrutiś ca sā // //(Mbh - -, ) ( ) v (xxix) āgatya ca tatas tūrṇaṃ tam ācaṣṭa bṛhaspateḥ / aṇu-mātreṇa vapuṣā padma-tantv-āśritaṃ prabhum // //(Mbh - - ) ( ) v (xxx) pāhi devān sa lokaaṃś ca mahā-indra balam āpnuhi / evam samstūyamānaś ca so avardhata śanaiḥ śanaiḥ // // svaṃ ca^eva vapur āsthāya babhūva sa bala-anvitaḥ / abrav c ca guruṃ devo bṛhaspatim upasthitam // //(Mbh - -, ) ( )

v rū pa vapus (xxxi) api rāja-ātmajo dātā brahmaṇyo vā^api satyavān /{aśvapati} rūpavān apy udāro vā^apy atha vā priya-darśanaḥ // // sāṅkṛte rantidevasya sa śaktyā dānataḥ samaḥ /{nārada} brahmaṇyah satya-vād ca śibir auś naro yathā // // yayātir iva ca^udāraḥ somavat priya-darśanaḥ / rūpeṇa^anyatamo^aśvibhyāṃ dyumatsena-suto bal // // (Mbh - -) ( ) iv (xxxi) (rūpavat) (priya-darśana)

rūpa vapus rūpavat priya-darśana (darśana)(vapus) (xxxii) ayaṃ hi dharma-samyukto rūpavān guṇa-sāgaraḥ / na^arho mat-puruṣair netum ato^asmi svayam āgataḥ // // tataḥ satyavataḥ kāyāt pāśa-baddhaṃ vaśaṃgatam / aṅguṣṭha-mātraṃ puruṣaṃ niścakarṣa yamo balāt // // tataḥ samuddhṛta-prāṇaṃ gata-śvāsaṃ hata-prabham / nirviceṣṭaṃ śar raṃ tad babhūva^apriya-darśanam // //(Mbh - -) ( ) iv (xxxi) (rūpavat)(priya-darśana) (kāya) (puruṣa) (śar ra)(apriya-darśana) rūpavat rūpin (xxxiii) tataḥ sumanasaḥ śeṣāḥ pratigṛhya mahātmanaḥ / pituḥ sakāśam agamad dev śr r iva rūpiṇ // //(Mbh - - )

( a) iv ( b) (rūpin)(iva) rūpin (xxxiv) (xxxii) rūpavat (xxxiii) rūpin rūpavat (xxxiv) yauvanasthāṃ tu tāṃ dṛṣṭvā svāṃ sutāṃ deva-rūpiṇ m / ayācyamānāṃ ca varair nṛpatir duḥkhito^abhavat // //(Mbh - - ) ( a) iv ( b) (rūpin) (xxxv) muhūrtād iva ca^apaśyat puruṣaṃ p ta-vāsasam / baddha-mauliṃ vapuṣmantam āditya-sama-tejasam // // śyāma-avadātaṃ rakta-akṣaṃ pāśa-hastaṃ bhaya-āvaham / sthitaṃ satyavataḥ pārśve nir kṣantaṃ tam eva ca // // taṃ dṛṣṭvā sahasā^utthāya bhartur nyasya śanaiḥ śirah / kṛta-anjalir uvāca^ārtā hṛdayena pravepatā // // daivataṃ tvā^abhijānāmi vapur etadd hy amānuṣam / kāmayā brūhi me deva kas tvaṃ kiṃ ca cik rṣasi // // (Mbh - -) ( )

iv - (xxxv) vapus rūpa rūpavatvapuṣmat rūpavapus rūparūpavat/rūpin (xxxii) (vapuṣmat) (rūpavat) (xxxvi) (xxxvi) cakṣusmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣā^anvitam / mūrdhabhiḥ patitāḥ sarve vismaya-utphulla-locanāḥ // //(Mbh - - ) ( ) iv rūpavat vapuṣmatvapus (vapuṣā^anvita-) rūpa rūpavat/rūpin vapuṣmat

rūpa vapus /ś rūpa vapus (xxxvii) rūpa (xxxvii) tvaṣṭā prajāpatir hy ās d deva-śreṣṭho mahā-tapāḥ / sa putraṃ vai tri-śirasam indra-drohāt kila^asṛjat // // aindraṃ sa prārthayat sthānaṃ viśva-rūpo mahā-dyutiḥ / tais tribhir vadanair ghoraiḥ sūrya-indu-jvalana-upamaiḥ // // vedān ekena so adh te surām ekena ca^apibat / ekena ca diśaḥ sarvāḥ pibann iva nir kṣate // //(Mbh - - ) ( ) v - (vadana)(ghora) (dyuti) (tri)(ghora) (vadana) (tri-śiras) (tri vadana) (viśva-rūpa) (ghora)

(tri vadana) (xxxviii) (vajra) (vajra) (vaiśvānara-nibha)(ghorarūpa) (bhaya-āvaha) (xxxix) (xxxv) (bhaya-āvaha) (bhaya-āvaha) (vajra) (vaiśvānara-nibha) (ghora-rūpa) (bhaya-āvaha)(tri-śiras) (rūpa) (vadana) (ghora) (xxxviii) śāstra-buddhyā viniścitya kṛtvā buddhiṃ vadhe dṛṭhām / atha vaiśvānara-nibhaṃ ghora-rūpaṃ bhaya-āvaham / mumoca vajraṃ samkruddhaḥ śakras tri-śirasaṃ prati // // sa papāta hatas tena vajreṇa dṛḍham Ahataḥ / parvatasya^iva śikharaṃ praṇunnaṃ medin tale // //(Mbh - -) ( )

v (xxxix) asvasthaṃ hy ātmanā^ātmānaṃ lakṣayāmi vara-anganāḥ / bhayam etan mahā-ghoraṃ kṣipraṃ nāśayata^abalāḥ // // tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane / yathā na^avāpsyasi bhayaṃ tasmād bala-niṣūdana // // nirdahann iva cakṣurbhyāṃ yo^asāv āste tapo-nidhiḥ / taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam / yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam // //(Mbh - -, ) ( ) v (i)(i, ) rūpa vapus rūpa vapus rūpavapus

rūparūpavat/rūpin vapusvapuṣmat rūpavat vapuṣmat vapuṣmat rūpavat rūpa vapus rūpa vapus rūpa vapusrūpa vapus rū pa vapusrūpa vapus rūpa vapusvara-varṇa/-ānana /-vadana su-madhyama śar ra,deha,kāya aṅga,gātra anavadyaaṅga(-aṅg ) darśan ya darśana ākāra/ākṛti rū pa śubh- vapus d p-/jval-/bhrāj- śubhā śubhe śobhanā śobhane śubha d p-/jval-/bhrāj-

rū pa rūpa vapusrū pavat rū pa śiras varṇa,ānana,mukha śubh- vapus aṅga-s,gātra-s śar ra,deha,kāya d p-,jval-,bhrāj,... Damayant śiras varṇa vara-varṇin ānana/vadana/mukha śubha-ānana madhya[ma] aṅga/gātra su-madhya[ma]/ tanu-madhya[ma] ākāra/ākṛti darśana vastra// veṣa/chadman śar ra/deha/kāya dehin/śar rin ākāravat darśan ya Ak:Amarakośa(AdyarLibraryS.Vol. ) vols. Cs:Carakasaṃhitā(NirṇayaSEd.:KashiSktS.No. [r]) Mbh:Mahābhārata(PoonaCriticalEd.:text only) vols Mbh(S):Mahābhārata(SouthernRecension)(SriGaribDassOrientalS.No. ) vols. Ss:Suśrutasaṃhitā(NirṇayaSEd.:JaikrishnadasAyurvedaS.No. [r]) Biardeau, M.[]:Le Mahābhārata:Un récit fondateur du brahmanisme et son

interprétation, vols, Paris. Böhtlingk,Otto[r]:Indische Sprüche:Sanskrit und Deutsch, vols,osnabrück. Brough,J.[]:Selections from Classical Sanskrit Literature with English Translation and Notes, London. Buitenen,J.A.B. van[-r]:the Mahābhārata, vols,chicago. Ford Jr.,G.B.[]:A Concise Elementary Grammar of the Sanskrit Language,... by J. Gonda,Leiden. Ford Jr.,G.B.[]:A Sanskrit Grammar by M.Mayrhofer,Tuscaloosa/Alabama. Goldman,R.P.& Sally J.S.[r]:Devavāṇ praveśikā:an Introduction to the Sanskrit Language,Berkeley. Gonda,J.[]:Kurze Elementar-Grammatik der Sanskrit-Sprache:Mit Übungsbeispielen, Lesestücken und einem Glossar,Leiden. Hauschild, R.[]:Handbuch des Sanskrit von Albert Thumb,Bnd II.: Texte und Glossar,Haidelberg. Ingalls,D.H.H.[]:Words for Beauty in Classical Sanskrit Poetry, Indological Studies in Honor of W. Norman Brown,New Haven,pp. -. Ingalls,D.H.H.[]:An Anthology of Sanskrit Court Poetry,Vidyākara s Subhā ṣitaratnakoṣa,cambridge. Lanman, Ch.R.[r]:A Sanskrit Reader with Vocabulary and Notes,Cambridge. Maurer,W.H.[r]:The Sanskrit Language:An Introductory Grammar and Reader,Vol.,Cornwall. Mayrhofer, M.[]:Sanskrit-Grammatik,Berlin&NewYork. Milman,D./Williams, M.[r]:Nalopakhyānam:Story of Nala,Delhi. Rocher, R.[]:Manual de grammaire elementaire...par J. Gonda,Leiden. Söhnen, R. []:A.F.Stenzler Primer of the Sanskrit Language,London. Wezler, A.[/r]:Nala und Damayant,Stuttgart. &,.r,..

- & - rūpa-,s.n.,gestalt,schönheit(gonda[],p. ) figure, beauty (Ford[],p. ) forme,beaut é(rocher[],p. ) vapus-,s.n.,gestalt,körper(gonda[],p. ) figure, body (Ford[],p. ) forme,corps(rocher[],p. ) (. ) rūpa-,s.n.() vapus-,s.n. () ( ) rūpa Schönheit,beauty,beauté vapus na tathā svagṛhe, mitra, yathā tava gṛhe sadā. na tathā svagṛhe rājan yathā tava gṛhe sadā. (Mbh - - )rājan mitra anavadya-aṅg Wezler sumadhyamā,von schöner (Leibes- )Mitte Cf.Wezler,p.. ( -)

StenzlerSöhnen Cf. Söhnen,p.. rūpa rūpavatmukha virūpo yāvad ādarśe na^ātmanaḥ paśyate mukham / manyate tāvad ātmānam anyebhyo rū pavattaram // // yadā tu mukham ādarśe vikṛtaṃ so^abhiv kṣate / tadā^itaraṃ vijānāti ātmānaṃ na^itaraṃ janam // // at va rūpa-saṃpanno na kiṃcid avamanyate / at va jalpan durvāco bhavati^iha viheṭhakaḥ // // (Mbh - ) i - vapuṣmat vapuṣmat vā^uraga-rāja-kanyā vanecar vā kṣaṇadā cara-str / yady eva rājño varuṇasya patn yamasya somasya dhana- śvarasya //(Mbh - - ) bhagavaṃl loka-sā rasya sadṛśena vapuṣmatā / bhujena svaira-muktena niṣpiṣṭo^asmi mah -tale // (Mbh - - ) ekataḥ śyāma-karṇānāṃ śatāny aṣṭau dadasva me / hayānāṃ candra-śubhrāṇāṃ deśajānāṃ vapuṣmatām // (Mbh - - ) hanyād eka-rathena^eva devānām api vāhin m / vapuṣmāṃs tala-ghoṣeṇa sphoṭayed api parvatān // (Mbh - - ) yuktaṃ sūtena śiṣṭena bahuśo dṛṣṭa-karmaṇā / daṃśitaḥ pāṇḍureṇa^ahaṃ kavacena vapuṣmatā //(Mbh - - )

subrūḥ sukeś suśroṇ sukucā sudvija-ānanā / varcasvin supratiṣṭhā svañcita-udyata-gā min // // sā viveśa āśrama-padaṃ v rasena-suta-priyā / yoṣid-ratnaṃ mahā-bhāgā damayant manasvin // //( Mbh - -) iii...woman of the lovely brows, beautiful hair, well-shaped hips, proud breasts, sparkling teeth and face, luminous, firm of step, well-curved thein her movements and eager, entered the hermitagehamlet, the beloved of V rasena s son, pearl of womanhood, the lordly and spirited Damayant. (Buitenen,ii,p. ) So also was Kṛṣṇā born from an altar, effulgent, bright, shining wide with beauty, and having a superb shape. (Buitenen,i,p. ) Buitenenbeauty shape rūpa vapus sa hi tāṃ tarkayāmāsa rūpato nṛpatiḥ śriyam / punaḥ samtarkayāmāsa raver bhraṣṭām iva prabhām // // giri-prasthe tu sā yasmin sthitā svasita-locanā / sa savṛkṣa-kṣupa-lato hiraṇmaya iva^abhavat // // avamene ca tāṃ dṛṣṭvā sarva-prāṇa-bhṛtāṃ vapuḥ / avāptaṃ ca^ātmano mene sa rājā cakṣuṣaḥ phalam // // janma-prabhṛti yat kiṃcid dṛṣṭavān sa mah -patiḥ / rūpaṃ na sadṛśaṃ tasyās tarkayāmāsa kiṃcana // //(Mbh I- -) ( ii ) v ra-aṅga-rū pa

v ra-aṅga-rūpāḥ puruṣā nāga-rāja-kara-upamāḥ / na^ime jātu na yudhyerann iti me dh - yate matiḥ //(Mbh - - ) iv evaṃ v ra-aṅga-rū pasya lakṣaṇair ucitasya ca / kena karma-vipākena kl batvam idam ā- gatam // // manye tvā kl ba-veṣeṇa carantaṃ śūla-pāṇinam / gandharva-rāja-pratimaṃ devaṃ vā^api śata-kratum // //...parame^anugraho me adya yat pratarko na me vṛthā / na hi^ dṛśāḥ kl ba-rū pā bhavanti^iha nara-uttamāḥ // //(Mbh - -) iv (v ra) (aṅga) (rūpa) atha^apaśyat kanyāṃ parama-rūpa-darśan yāṃ puṣpāṇy avacinvat ṃ gāyant ṃ ca // //(Mbh - - ) iv Then he saw a maiden of exceedingly beautiful shape who was plucking flowers and singing. (Buitenen, iii,p. ) (rūpa) (darśana) Buitenen rūpa-darśana rūpa rūpavat darśan ya ca rūpavān darśan yaś ca eṣo^asya putro^abhimataḥ puṣkaraḥ puṣkara- kṣaṇaḥ / rūpavān darśan yaś ca somaputryā vṛtaḥ patiḥ // //(Mbh - - ) v (abhimata)

(rūpavat)(ca) (darśan ya) (śubh-) (mukha) (bāhu) śaila-stambha-nibhās teṣāṃ candana-aguru-bhūṣitāḥ / aśobhanta mahā-rāja-bāhavo bāhu-śālinām // //(Mbh - - ) ii (śubh-)(śar ra,etc.) vapus(aṅga) (mukha) (bāhu) ( ) (śubh-) bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā / eṣā virahitā tena śobhanā^api na śobhate //(Mbh - - ) iii ākāra ākṛti( )( )darśana And there she was born, lovely like garland lightning, and she grew up fair-faced, radiant with beaty. No sooner had she been born than the king of Vidarbha announced her happily to the brahmins, Bharata. All the brahmins, O ruler of earth, welcomed her and the twiceborn gave her the name of Lopāmudrā. She grew up, great king, wearing a superb beauty; she grew up quickly, like a lotus in water, or the sacred crest of the fire. (Buitenen, ii,p. ) iva iha atha sā sam kṣya tu tān sarvāṃs tulya-rūpa-dharān sthitān / niścitya manasā buddhyā dev vavre svakaṃ patim // //(Mbh - - ) iii (tulya-rū pa-dhara)

śirovinimaya () - (vigrahavat)(rū pa)(vapus) sā vigrahavat ^iva śr ḥ kānta-rū pā vapuṣmat / jahāra sarva-bhūtānāṃ cakṣū mṣi ca manāmsi ca // //(Mbh - - ) ii She, like a Śr embodied, desirable and beautiful, carried off the glances and the hearts of all beings. (Buitenen,i,p. ) rūpa vapus Buitenen (vigrahavat) (kānta) (rūpa) (vapus) then the divine woman took the remaining flowers, went to her great-spirited father, like Śr incarnate, and afterward the fair-hipped woman stood at her father s side. (Buitenen,p. ) Then taking the flowers and garlands with which she worshiped the deity, Savitri looking like the very embodiment of Sri, repaired to her high-souled sire. (Dutt,ii,p. ) rūpa divyām māyāṃ tām avāpya^aprameyāṃ tāṃ ca^eva^agryāṃ śriyam iva rūpiṇ ṃ ca / yogyāṃ teṣāṃ rūpa-tejo-yaśobhiḥ patn m ṛddhāṃ dṛṣṭavān pārthivaindraḥ// //(Mbh - - ) i rūpinbuitenen Śr Cf.Buitenen,i,p.. embodied like to the goddess Fortune in beauty (Brough,p. ) (rūpin)

And in a moment she saw a person attired in red garments, wearing a diadem, of an enormous structure, having the splendour of the sun of a dark and yellow complexion, endued with red eyes, with a noose in his hands, dreadful to look at, standing beside Satyavana and gazing at him....from your superhuman appearance I know you to be a god.... (Dutt,ii,p. ) All of a sudden she saw a man, wearing a yellow garment and a turban. He was handsome, like to the sun in brilliance.... I recognise you to be divine. This form is not human.... (Brough,p. ) In a little while she saw a person in a yellow robe and a turban, a handsome man resplendent like the sun,... I know that thou art a God, for thy form is not human.... (Buitenen,ii,pp. - ) endowed with beauty of form (Brough,p. ) of vigorous health (Buitenen,ii,p. ) healyour (?)(Dutt,ii,p. ) na rājyaṃ prāptam ity eva vartitavyam asāmpratam / śriyaṃ hy avinayo hanti jarā rūpam iva^uttamam // //(Mbh - - ) v - jarā rūpaṃ harati hi dhairyam āśā mṛtyuḥ prāṇān dharma-caryām asūyā / krodhaḥ śriyaṃ ś lam anārya sevā hriyaṃ kāmaḥ sarvam eva^abhimānaḥ // //(Mbh - - ) v samtāpād bhraśyate rūpaṃ samtāpād bhraśyate balam / samtāpād bhraśyate jñānaṃ samtāpād vyādhim ṛcchati // //(Mbh - - )

v There was a great devotee named Tvashtri who was the lord of all beings and the chief among gods. Out of pure wrath yowards Indra, he created a son with three heads. The place, occupied by Indra, was desired by this mysterious personage, who was as it were the image of the universe and had three awful faces comparable to the sun, the moon and fire. (Dutt,iii,pp. - ) (śiras)(ānana)(mūrdhaja) abhyetya ca mahā-bāhuḥ smayamānaḥ sa rākṣasaḥ / rathe^asya nikṣipya śiro vikṛta-ānana-mūrdhajam / prāṇadad bhairavaṃ nādaṃ prāvṛṣi^iva balāhakaḥ // //(Mbh - - ) vii Buitenen Dutt Having made up his mind, informed by the scriptures, and having firmly resolved on slaying him, Śakra hurled his firelike, awesome, and terrifying bolt angrily at Triśiras. Hit hard by the thunderbolt, Triśiras fell dead as a mountain peak, shaken loose, falls on earth. (Buitenen,iii,p. ) Deciding on this course of action laid down in the books, he firmly resolved on slaying him. Shakra, wrathful, flung his fearful and dress-inspiring thunderbolt, which could be compared to the fire, on the head of the three-headed one. Being severely struck by the thunderbolt he fell down to the earth, like the loosened summit of a mountain. (Dutt,iii,p. ) (ugra-rūpa)(ghora-rūpa) (vajra) cakāra vajraṃ bhṛśam ugra-rūpaṃ kṛtvā ca śakraṃ sa uvāca hṛṣṭaḥ / anena vajrapravareṇa deva bhasm kuruṣva^adya sura-arim ugram // // tato hata-ariḥ sa gaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tri-divaṃ divi ṣṭhaḥ / tvaṣṭrā tathā-uktaḥ sa puraṃ daras tu vajraṃ prahṛṣṭaḥ prayato^abhyagṛhṇāt // //(Mbh - -)

iii ābhyām arthāya somaṃ tvaṃ grah ṣyasi yadi svayam / vajraṃ tu prahariṣyāmi ghora-rūpam anuttamam // // evam uktaḥ smayann indram abhiv kṣya sa bhārgavaḥ / jagrāha vidhivat somam aśvibhyām uttamaṃ graham // // tato^asmai prāharad vajraṃ ghora-rūpaṃ śac -patiḥ / tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ // //(Mbh - -) iii rū pa vapus rū pa vapus rū pavapus rū pa vapus rū pa vapus rū pa vapus rū pa vapusingalls rūpavant, rū pa [rū pavant]: possessing beautiful form or color. See rū pa, below... rū pa. From the basic meaning form or color comes the meaning beauty of form or color. This word, which is certainly the commonest word for beauty in epic and popular Sanskrit, is rare in classical poetry. The poets may have felt it to be too every-day a

word. Its derivative rūpavant occurs not even once in the SRK verses under review, rū pa itself only four times. (Ingalls[],p. ) vapus Böhtlingk Böhtlingk vapus Schönheit vapur-vacana-vastrāṇi vidyā vibhava eva ca / vakāraiḥ pañcabhir h no jantur yāti na gauravam //. Ein Mann, dem Schönheit, die Gabe der Rede, (schmucke) Kleider, Wissen und Reichthum, diese funf (im Sanskrit) mit v beginnenden Dinge abgehen, gelangt nimmer zu Ansehen. (Böhtlingk, iii, p. ) vidyayā vapuṣā vācā vastreṇa vibhavena ca / ebhiḥ pañca-vakārais tu naraḥ prāpnoti gauravam // va (i)(i, ) vapus (i)(i, ) rū pa Böhtlingk v rū pa vapus vapusvapus vapus (śar ra) Cf.Ak,i,p. &iii,p..